bhairav kavach - An Overview

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

वैसे तो भैरव कवच का पाठ नित्य पूजा में बोलकर आसानी से किया जा सकता है, यदि कोई विशेष कामना हो, जैसे किसी तंत्र बाधा से रक्षा, परीक्षा में सफलता, चुनाव में विजय आदि तो here इस विधि से भैरव कवच का पाठ करें।

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

Report this wiki page